Original

वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः ।कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ॥ २० ॥

Segmented

वासुदेव-सहायस्य गाण्डीवम् धुन्वतो धनुः को अर्जुनस्य अग्रतस् तिष्ठेत् साक्षाद् अपि शतक्रतुः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
सहायस्य सहाय pos=n,g=m,c=6,n=s
गाण्डीवम् गाण्डीव pos=n,g=m,c=2,n=s
धुन्वतो धू pos=va,g=m,c=6,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s