Original

भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् ।सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् ॥ २ ॥

Segmented

भ्रातॄणाम् मतम् आज्ञाय त्वया वाचा प्रतिश्रुतम् सैन्धवम् श्वो ऽस्मि हन्ता इति तत् साहसतमम् कृतम्

Analysis

Word Lemma Parse
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=1,n=s,f=part
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
श्वो श्वस् pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हन्ता हन् pos=v,p=3,n=s,l=lrt
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
साहसतमम् साहसतम pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part