Original

नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् ।योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ॥ १९ ॥

Segmented

न अहम् पश्यामि भवताम् तथावीर्यम् धनुर्धरम् यो अर्जुनस्य अस्त्रम् अस्त्रेण प्रतिहन्यात् महा-आहवे

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भवताम् भू pos=va,g=m,c=6,n=p,f=part
तथावीर्यम् तथावीर्य pos=a,g=m,c=2,n=s
धनुर्धरम् धनुर्धर pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
प्रतिहन्यात् प्रतिहन् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s