Original

तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः ।मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ॥ १८ ॥

Segmented

तम् आर्तम् अभिसम्प्रेक्ष्य राजा किल स सैन्धवः मृदु च आत्म-हितम् च एव स अपेक्षम् इदम् उक्तवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आर्तम् आर्त pos=a,g=m,c=2,n=s
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
किल किल pos=i
तद् pos=n,g=m,c=1,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
मृदु मृदु pos=a,g=n,c=2,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
pos=i
अपेक्षम् अपेक्षा pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part