Original

एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः ।श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत ॥ १७ ॥

Segmented

एवम् उक्तवान् तु अवाक् शीर्षः विमनाः स सुयोधनः श्रुत्वा अभिशप् त्वाम् ध्यानम् एव अन्वपद्यत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अवाक् अवाक् pos=i
शीर्षः शीर्ष pos=n,g=m,c=1,n=s
विमनाः विमनस् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
अभिशप् अभिशप् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan