Original

ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः ।पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् ॥ १५ ॥

Segmented

ते माम् रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः पदम् कृत्वा आप्नुयात् लक्ष्यम् तस्माद् अत्र विधीयताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
संग्रामे संग्राम pos=n,g=m,c=7,n=s
मा मा pos=i
वो त्वद् pos=n,g=,c=6,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पदम् पद pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
लक्ष्यम् लक्ष्य pos=n,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
अत्र अत्र pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot