Original

तां न देवा न गन्धर्वा नासुरोरगराक्षसाः ।उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ॥ १४ ॥

Segmented

ताम् न देवा न गन्धर्वा न असुर-उरग-राक्षसाः उत्सहन्ते ऽन्यथा कर्तुम् प्रतिज्ञाम् सव्यसाचिनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
असुर असुर pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
ऽन्यथा अन्यथा pos=i
कर्तुम् कृ pos=vi
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s