Original

मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः ।प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ॥ १३ ॥

Segmented

माम् असौ पुत्र-हन्ता इति श्वो ऽभियाता धनंजयः प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
इति इति pos=i
श्वो श्वस् pos=i
ऽभियाता अभिया pos=v,p=3,n=s,l=lrt
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रतिज्ञातो प्रतिज्ञा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सेनाया सेना pos=n,g=f,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
वधो वध pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s