Original

अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः ।आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ॥ ११ ॥

Segmented

अथ उत्थाय सह अमात्यैः दीनः शिबिरम् आत्मनः आयात् सौवीर-सिन्धूनाम् ईश्वरो भृश-दुःखितः

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्थाय उत्था pos=vi
सह सह pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
दीनः दीन pos=a,g=m,c=1,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
आयात् आया pos=v,p=3,n=s,l=lan
सौवीर सौवीर pos=n,comp=y
सिन्धूनाम् सिन्धु pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s