Original

ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव ।आसन्सुयोधनामात्याः स च राजा जयद्रथः ॥ १० ॥

Segmented

ततो विमनसः सर्वे त्रस्ताः क्षुद्र-मृगाः इव आसन् सुयोधन-अमात्याः स च राजा जयद्रथः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विमनसः विमनस् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
क्षुद्र क्षुद्र pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
इव इव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सुयोधन सुयोधन pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s