Original

किमङ्ग पुनरेकेन फल्गुनेन जिघांसता ।न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ॥ ८ ॥

Segmented

किम् अङ्ग पुनः एकेन फल्गुनेन जिघांसता न त्रायेयुः भवन्तो माम् समस्ताः पतयः क्षितेः

Analysis

Word Lemma Parse
किम् किम् pos=i
अङ्ग अङ्ग pos=i
पुनः पुनर् pos=i
एकेन एक pos=n,g=m,c=3,n=s
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
जिघांसता जिघांस् pos=va,g=m,c=3,n=s,f=part
pos=i
त्रायेयुः त्रा pos=v,p=3,n=p,l=vidhilin
भवन्तो भवत् pos=a,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
समस्ताः समस्त pos=a,g=m,c=1,n=p
पतयः पति pos=n,g=m,c=1,n=p
क्षितेः क्षिति pos=n,g=f,c=6,n=s