Original

अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः ।पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् ॥ ६ ॥

Segmented

अथवा स्थ प्रतिबलाः त्रा माम् क्षत्रिय-ऋषभाः पार्थेन प्रार्थितम् वीराः ते ददन्तु मे अभयम्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
स्थ अस् pos=v,p=2,n=p,l=lat
प्रतिबलाः प्रतिबल pos=a,g=m,c=1,n=p
त्रा त्रा pos=vi
माम् मद् pos=n,g=,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
पार्थेन पार्थ pos=n,g=m,c=3,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=2,n=s,f=part
वीराः वीर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ददन्तु दा pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
अभयम् अभय pos=n,g=n,c=2,n=s