Original

अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् ।योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ॥ ४ ॥

Segmented

अभिमन्योः पितुः भीतः स व्रीडः वाक्यम् अब्रवीत् यो ऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना

Analysis

Word Lemma Parse
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
pos=i
व्रीडः व्रीडा pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
किल किल pos=i
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
शक्रेण शक्र pos=n,g=m,c=3,n=s
कामिना कामिन् pos=n,g=m,c=3,n=s