Original

पर्यायेण वयं सर्वे कालेन बलिना हताः ।परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ॥ ३१ ॥

Segmented

पर्यायेण वयम् सर्वे कालेन बलिना हताः पर-लोकम् गमिष्यामः स्वैः स्वैः कर्मभिः अन्विताः

Analysis

Word Lemma Parse
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्यामः गम् pos=v,p=1,n=p,l=lrt
स्वैः स्व pos=a,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
अन्विताः अन्वित pos=a,g=m,c=1,n=p