Original

कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः ।अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ॥ ३० ॥

Segmented

कुरवः पाण्डवाः च एव वृष्णयो ऽन्ये च मानवाः अहम् च सह पुत्रेण अध्रुवा इति चिन्त्यताम्

Analysis

Word Lemma Parse
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वृष्णयो वृष्णि pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
pos=i
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
अध्रुवा अध्रुव pos=a,g=m,c=1,n=p
इति इति pos=i
चिन्त्यताम् चिन्तय् pos=v,p=3,n=s,l=lot