Original

जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु ।स तेषां नरदेवानां सकाशे परिदेवयन् ॥ ३ ॥

Segmented

जगाम समितिम् राज्ञाम् सैन्धवो विमृशन् बहु स तेषाम् नरदेवानाम् सकाशे परिदेवयन्

Analysis

Word Lemma Parse
जगाम गम् pos=v,p=3,n=s,l=lit
समितिम् समिति pos=n,g=f,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
विमृशन् विमृश् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
नरदेवानाम् नरदेव pos=n,g=m,c=6,n=p
सकाशे सकाश pos=n,g=m,c=7,n=s
परिदेवयन् परिदेवय् pos=va,g=m,c=1,n=s,f=part