Original

अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया ।इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् ॥ २८ ॥

Segmented

अधीत्य विधिवद् वेदान् अग्नयः सु हुताः त्वया इष्टम् च बहुभिः यज्ञैः न ते मृत्यु-भयात् भयम्

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
विधिवद् विधिवत् pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
अग्नयः अग्नि pos=n,g=m,c=1,n=p
सु सु pos=i
हुताः हु pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मृत्यु मृत्यु pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s