Original

न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि ।व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति ॥ २६ ॥

Segmented

न हि मद्-बाहु-गुप्तस्य प्रभवन्ति अमराः अपि व्यूहिष्यामि च तम् व्यूहम् यम् पार्थो न तरिष्यति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मद् मद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
गुप्तस्य गुप् pos=va,g=m,c=6,n=s,f=part
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
अमराः अमर pos=n,g=m,c=1,n=p
अपि अपि pos=i
व्यूहिष्यामि व्यूह् pos=v,p=1,n=s,l=lrt
pos=i
तम् तद् pos=n,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
तरिष्यति तृ pos=v,p=3,n=s,l=lrt