Original

न तु ते युधि संत्रासः कार्यः पार्थात्कथंचन ।अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥ २५ ॥

Segmented

न तु ते युधि संत्रासः कार्यः पार्थात् कथंचन अहम् हि रक्षिता तात भयात् त्वाम् न अत्र संशयः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
संत्रासः संत्रास pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
पार्थात् पार्थ pos=n,g=m,c=5,n=s
कथंचन कथंचन pos=i
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
रक्षिता रक्ष् pos=v,p=3,n=s,l=lrt
तात तात pos=n,g=m,c=8,n=s
भयात् भय pos=n,g=n,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s