Original

उपसंग्रहणं कृत्वा द्रोणाय स विशां पते ।उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा ॥ २१ ॥

Segmented

उपसंग्रहणम् कृत्वा द्रोणाय स विशाम् पते उपोपविश्य प्रणतः पर्यपृच्छद् इदम् तदा

Analysis

Word Lemma Parse
उपसंग्रहणम् उपसंग्रहण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उपोपविश्य उपोपविश् pos=vi
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i