Original

एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः ।दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥ २० ॥

Segmented

एवम् आश्वासितो राजन् पुत्रेण तव सैन्धवः दुर्योधनेन सहितो द्रोणम् रात्रौ उपागमत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आश्वासितो आश्वासय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun