Original

अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे ।यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ॥ १९ ॥

Segmented

अक्षौहिण्यो दश एका च मदीय ते रक्षणे यत्ता योत्स्यन्ति मा भैः त्वम् सैन्धव व्येतु ते भयम्

Analysis

Word Lemma Parse
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p
एका एक pos=n,g=f,c=1,n=s
pos=i
मदीय मदीय pos=a,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
यत्ता यत् pos=va,g=f,c=1,n=p,f=part
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
सैन्धव सैन्धव pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s