Original

त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः ।स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ॥ १८ ॥

Segmented

त्वम् च अपि रथिनाम् श्रेष्ठः स्वयम् शूरो अमित-द्युतिः स कथम् पाण्डवेयेभ्यो भयम् पश्यसि सैन्धव

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
शूरो शूर pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
पाण्डवेयेभ्यो पाण्डवेय pos=n,g=m,c=5,n=p
भयम् भय pos=n,g=n,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
सैन्धव सैन्धव pos=n,g=m,c=8,n=s