Original

अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः ।भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥ १५ ॥

Segmented

अहम् वैकर्तनः कर्णः चित्रसेनः विविंशतिः भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s