Original

न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ ।मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥ १४ ॥

Segmented

न भेतव्यम् नर-व्याघ्र को हि त्वा पुरुष-ऋषभ मध्ये क्षत्रिय-वीराणाम् तिष्ठन्तम् प्रार्थयेद् युधि

Analysis

Word Lemma Parse
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मध्ये मध्य pos=a,g=n,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
प्रार्थयेद् प्रार्थय् pos=v,p=3,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s