Original

एवं विलपमानं तं भयाद्व्याकुलचेतसम् ।आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥ १३ ॥

Segmented

एवम् विलपमानम् तम् भयाद् व्याकुल-चेतसम् आत्म-कार्य-गरीयस्-त्वात् राजा दुर्योधनो ऽब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विलपमानम् विलप् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
व्याकुल व्याकुल pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
कार्य कार्य pos=n,comp=y
गरीयस् गरीयस् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan