Original

तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः ।अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥ १२ ॥

Segmented

तस्मात् माम् अनुजानीत भद्रम् वो ऽस्तु नर-ऋषभाः अदर्शनम् गमिष्यामि न माम् द्रक्ष्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
माम् मद् pos=n,g=,c=2,n=s
अनुजानीत अनुज्ञा pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
pos=i
माम् मद् pos=n,g=,c=2,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p