Original

वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना ।तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ॥ १० ॥

Segmented

वधो नूनम् प्रतिज्ञातो मम गाण्डीवधन्वना तथा हि हृष्टाः क्रोशन्ति शोक-काले ऽपि पाण्डवाः

Analysis

Word Lemma Parse
वधो वध pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
प्रतिज्ञातो प्रतिज्ञा pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
तथा तथा pos=i
हि हि pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
क्रोशन्ति क्रुश् pos=v,p=3,n=p,l=lat
शोक शोक pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p