Original

संजय उवाच ।श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् ।चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ॥ १ ॥

Segmented

संजय उवाच श्रुत्वा तु तम् महा-शब्दम् पाण्डूनाम् पुत्र-गृद्धिन् चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=6,n=p
चारैः चार pos=n,g=m,c=3,n=p
प्रवेदिते प्रवेदय् pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
समुत्थाय समुत्था pos=vi
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s