Original

धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः ।ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् ।यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ॥ ३६ ॥

Segmented

धर्माद् अपेता ये च अन्ये मया न अत्र अनुकीर्तिताः ये च अनुकीर्तिताः क्षिप्रम् तेषाम् गतिम् अवाप्नुयाम् यदि व्युष्टाम् इमाम् रात्रिम् श्वो न हन्याम् जयद्रथम्

Analysis

Word Lemma Parse
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपेता अपे pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
pos=i
अत्र अत्र pos=i
अनुकीर्तिताः अनुकीर्तय् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
अनुकीर्तिताः अनुकीर्तय् pos=va,g=m,c=1,n=p,f=part
क्षिप्रम् क्षिप्रम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
अवाप्नुयाम् अवाप् pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
व्युष्टाम् विवस् pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
श्वो श्वस् pos=i
pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s