Original

ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् ।वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥ ९ ॥

Segmented

ततः स्व-शिबिरम् प्राप्तौ हत-आनन्दम् हत-त्विषम् वासुदेवो अर्जुनः च एव कृत्वा कर्म सु दुष्करम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
हत हन् pos=va,comp=y,f=part
आनन्दम् आनन्द pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
त्विषम् त्विष् pos=n,g=m,c=2,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s