Original

सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ ।बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः ॥ ८२ ॥

Segmented

सर्वासु अवस्थासु हितौ अर्जुनस्य मनोनुगौ बहु-मानात् प्रिय-त्वात् च तौ एनम् वक्तुम् अर्हतः

Analysis

Word Lemma Parse
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
हितौ हित pos=a,g=m,c=1,n=d
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
मनोनुगौ मनोनुग pos=a,g=m,c=1,n=d
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
प्रिय प्रिय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
एनम् एनद् pos=n,g=m,c=2,n=s
वक्तुम् वच् pos=vi
अर्हतः अर्ह् pos=v,p=3,n=d,l=lat