Original

तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः ।पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा ॥ ८० ॥

Segmented

तम् अन्तकम् इव क्रुद्धम् निःश्वसन्तम् मुहुः मुहुः पुत्र-शोक-अभिसंतप्तम् अश्रु-पूर्ण-मुखम् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुखम् मुख pos=n,g=m,c=2,n=s
तदा तदा pos=i