Original

संजय उवाच ।ततः संध्यामुपास्यैव वीरौ वीरावसादने ।कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥ ८ ॥

Segmented

संजय उवाच ततः संध्याम् उपास्य एव वीरौ वीर-अवसादने कथयन्तौ रणे वृत्तम् प्रयातौ रथम् आस्थितौ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपास्य उपास् pos=vi
एव एव pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
वीर वीर pos=n,comp=y
अवसादने अवसादन pos=n,g=n,c=7,n=s
कथयन्तौ कथय् pos=va,g=m,c=1,n=d,f=part
रणे रण pos=n,g=m,c=7,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
प्रयातौ प्रया pos=va,g=m,c=1,n=d,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितौ आस्था pos=va,g=m,c=1,n=d,f=part