Original

एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् ।न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥ ७९ ॥

Segmented

एवम् उक्त्वा ततो वाक्यम् तिष्ठन् चाप-वर-असिमत् न स्म अशक्यत बीभत्सुः केनचित् प्रसमीक्षितुम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
चाप चाप pos=n,comp=y
वर वर pos=a,comp=y
असिमत् असिमत् pos=a,g=m,c=1,n=s
pos=i
स्म स्म pos=i
अशक्यत शक् pos=v,p=3,n=s,l=lan
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
प्रसमीक्षितुम् प्रसमीक्ष् pos=vi