Original

आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः ।वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥ ७८ ॥

Segmented

आहोस्विद् भूषण-अर्थाय वर्म-शस्त्र-आयुधानि वः वाचः च वक्तुम् संसत्सु मम पुत्रम् अरक्षताम्

Analysis

Word Lemma Parse
आहोस्विद् आहोस्वित् pos=i
भूषण भूषण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
वर्म वर्मन् pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
आयुधानि आयुध pos=n,g=n,c=1,n=p
वः त्वद् pos=n,g=,c=6,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
pos=i
वक्तुम् वच् pos=vi
संसत्सु संसद् pos=n,g=,c=7,n=p
मम मद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अरक्षताम् अरक्षत् pos=a,g=m,c=6,n=p