Original

अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः ।यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥ ७६ ॥

Segmented

अहो वः पौरुषम् न अस्ति न च वो ऽस्ति पराक्रमः यत्र अभिमन्युः समरे पश्यताम् वो निपातितः

Analysis

Word Lemma Parse
अहो अहो pos=i
वः त्वद् pos=n,g=,c=6,n=p
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
वो त्वद् pos=n,g=,c=6,n=p
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
वो त्वद् pos=n,g=,c=6,n=p
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part