Original

कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् ।नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥ ७५ ॥

Segmented

कथम् च वो रथ-स्थानाम् शर-वर्षाणि मुञ्चताम् नीतो ऽभिमन्युः निधनम् कदर्थीकृत्य वः परैः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
वो त्वद् pos=n,g=,c=6,n=p
रथ रथ pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मुञ्चताम् मुच् pos=va,g=m,c=6,n=p,f=part
नीतो नी pos=va,g=m,c=1,n=s,f=part
ऽभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
कदर्थीकृत्य कदर्थीकृ pos=vi
वः त्वद् pos=n,g=,c=2,n=p
परैः पर pos=n,g=m,c=3,n=p