Original

सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया ।संग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ॥ ७२ ॥

Segmented

स नाग-स्यन्दन-हयान् द्रक्ष्यध्वम् निहतान् मया संग्रामे स अनुबन्धान् तान् मे पुत्रस्य वैरिणः

Analysis

Word Lemma Parse
pos=i
नाग नाग pos=n,comp=y
स्यन्दन स्यन्दन pos=n,comp=y
हयान् हय pos=n,g=m,c=2,n=p
द्रक्ष्यध्वम् दृश् pos=v,p=2,n=p,l=lrn
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
अनुबन्धान् अनुबन्ध pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वैरिणः वैरिन् pos=n,g=m,c=2,n=p