Original

स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः ।अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥ ७१ ॥

Segmented

स दीर्घ-बाहुः पृथु-अंसः दीर्घ-राजीव-लोचनः अभिमन्युः यथा वृत्तः श्रोतुम् इच्छामि अहम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
अंसः अंस pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
यथा यथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i