Original

एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा ।ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ॥ ७० ॥

Segmented

एवम् आश्वासितः पार्थः कृष्णेन अद्भुत-कर्मना ततो ऽब्रवीत् तदा भ्रातॄन् सर्वान् पार्थः स गद्गदान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आश्वासितः आश्वासय् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
गद्गदान् गद्गद pos=a,g=m,c=2,n=p