Original

वासुदेव उवाच ।व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति ।मा शुचः किंचिदेवान्यत्तत्रानिष्टं भविष्यति ॥ ७ ॥

Segmented

वासुदेव उवाच व्यक्तम् शिवम् तव भ्रातुः स अमात्यस्य भविष्यति मा शुचः किंचिद् एव अन्यत् तत्र अनिष्टम् भविष्यति

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
शिवम् शिव pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
pos=i
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
अनिष्टम् अनिष्ट pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt