Original

एतांस्त्वं वचसा साम्ना समाश्वासय मानद ।विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥ ६९ ॥

Segmented

एतान् त्वम् वचसा साम्ना समाश्वासय मानद विदितम् वेदितव्यम् ते न शोकम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
वचसा वचस् pos=n,g=n,c=3,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
समाश्वासय समाश्वासय् pos=v,p=2,n=s,l=lot
मानद मानद pos=a,g=m,c=8,n=s
विदितम् विद् pos=va,g=m,c=2,n=s,f=part
वेदितव्यम् विद् pos=va,g=m,c=2,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat