Original

मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः ।धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥ ६७ ॥

Segmented

मा शुचः पुरुष-व्याघ्र पूर्वैः एष सनातनः धर्म-कृद्भिः कृतो धर्मः क्षत्रियाणाम् रणे क्षयः

Analysis

Word Lemma Parse
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
कृद्भिः कृत् pos=a,g=m,c=3,n=p
कृतो कृ pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s