Original

एषा वै युध्यमानानां शूराणामनिवर्तिनाम् ।विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ॥ ६३ ॥

Segmented

एषा वै युध्यमानानाम् शूराणाम् अनिवर्तिनाम् विहिता धर्म-शास्त्र-ज्ञैः गतिः गतिमताम् वर

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
वै वै pos=i
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
विहिता विधा pos=va,g=f,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
गतिः गति pos=n,g=f,c=1,n=s
गतिमताम् गतिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s