Original

सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् ।क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ॥ ६२ ॥

Segmented

सर्वेषाम् एष वै पन्थाः शूराणाम् अनिवर्तिनाम् क्षत्रियाणाम् विशेषेण येषाम् युद्धेन जीविका

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
पन्थाः पथिन् pos=n,g=,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
विशेषेण विशेषेण pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
युद्धेन युद्ध pos=n,g=n,c=3,n=s
जीविका जीविका pos=n,g=f,c=1,n=s