Original

किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम ।अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् ॥ ६० ॥

Segmented

किमर्थम् एतत् न आख्यातम् त्वया कृष्ण रणे मम अधक्ष्यम् तान् अहम् सर्वान् तदा क्रूरान् महा-रथान्

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
अधक्ष्यम् दह् pos=v,p=1,n=s,l=lrn
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तदा तदा pos=i
क्रूरान् क्रूर pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p