Original

बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः ।अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥ ६ ॥

Segmented

बहु-प्रकाराः दृश्यन्ते सर्व एव अघ-शंसिन् अपि स्वस्ति भवेद् राज्ञः स अमात्यस्य गुरोः मम

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
प्रकाराः प्रकार pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अघ अघ pos=n,comp=y
शंसिन् शंसिन् pos=a,g=m,c=1,n=p
अपि अपि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s