Original

इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः ।अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ॥ ५९ ॥

Segmented

इति तान् प्रति भाषन् वै वैश्यापुत्रो महा-मतिः अपायात् शस्त्रम् उत्सृज्य कोप-दुःख-समन्वितः

Analysis

Word Lemma Parse
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
भाषन् भाष् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
वैश्यापुत्रो वैश्यापुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
अपायात् अपया pos=v,p=3,n=s,l=lan
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
कोप कोप pos=n,comp=y
दुःख दुःख pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s