Original

किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे ।सिंहवन्नदत प्रीताः शोककाल उपस्थिते ॥ ५७ ॥

Segmented

किम् तयोः विप्रियम् कृत्वा केशव-अर्जुनयोः मृधे सिंह-वत् नदत प्रीताः शोक-काले उपस्थिते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
केशव केशव pos=n,comp=y
अर्जुनयोः अर्जुन pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
नदत नद् pos=v,p=2,n=p,l=lot
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
शोक शोक pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part